如來三十二大悲
【梵】idaṃpunar agram asaṅga jñānam utsṛjya viśiṣṭaparinirvāṇatām (viśiṣṭaparinirvāṇārtham)sattvā hīnayānaṃprārthayante yad idam śrāvakapratyekabuddhayānaṃtebhya uttaramatiṃrocayisyāmītī yad idaṃbuddhajñānādhyālambanatāyai iti tathāgatasya sattveṣu mahākaruṇopadyate
【梵】इदंपुनरग्रमसङ्गज्ञानमुत्सृज्यविशिष्टपरिनिर्वाणताम्(विशिष्टपरिनिर्वाणार्थम्)सत्त्वाहीनयानंप्रार्थयन्तेयदिदम्श्रावकप्रत्येकबुद्धयानंतेभ्यउत्तरमतिंरोचयिस्यामीतीयदिदंबुद्धज्ञानाध्यालम्बनतायैइतितथागतस्यसत्त्वेषुमहाकरुणोपद्यते【中】世間有情棄捨最上無著妙智殊勝涅槃樂求聲聞緣覺下乘涅槃為令彼等愛樂廣大趣求佛智是故如來發起大悲
【藏】sems can rnams ni chags pa med pa'i ye shes dam pa khyad par du 'phags pa yongs su mya ngan las 'das pa'i 'di btab zhing gang 'di nyan thos kyi theg pa dang rang sangs rgyas kyi theg pa dman pa tshol ba yin gyis de dag la gang 'di sangs rgyas kyi ye shes pa la dmigs par bya ba'i phir rgya chen po la blos mos par bya'o shes sems can rnams la de bzhin gshegs pa'i thugs rje chen po skye'o