神力 The supernatural powers possessed by buddhas and bodhisattvas, by means of which they save sentient beings (ṛddhi, anubhāva, prabhāva).
v. 神通.
神通力。
梵語 rddhi,巴利語 iddhi 。又作神通力。謂佛菩薩所示現的種種神變不可思議之力。諸經中,多處載有佛菩薩顯現神力之說,如法華經卷六如來神力品謂,世尊嘗於百億萬人天眾前,現大神力,出廣長舌至於上梵世,其一切毛孔均放出無量無數色光,悉皆徧照十方世界。智顗之法華文句卷二十九(大三四‧一四一下):「神名不測,力名幹用;不測則天然之體深,幹用則轉變之力大。」窺基之法華經玄義贊卷十(大三四‧八四一上):「妙用無方曰神,威勢能摧為力。」
ṛddhi, ṛddhi, ṛddhi-prātihārya, abhijñā, prabhāva, adhiṣṭhāna; anubhāva, abhijñā-caryā, abhijñāna, ṛddhi-prabhāva, ṛddhi-bala, ṛddhy-abhisaṃskāra, ṛddhyā, prātihārya, vikurvamāṇa, vikurvita, śakti, sāmarthya.
神力 (shén lì) ( “supernatural powers” )
{《漢語大詞典》7.856b(佛典)} ; {《大漢和辞典》8.461d(東晉代)} ;
Dharmarakṣa: {75c14} 如來慧現,法王神力爲世之父,善權方便攝持恩(v.l. 思)議,行乎大悲,道心無盡,愍哀三界大火熾然(p)
{K.77.7} ṛddhibala~
Kumārajīva: {L.13a14} 大神力
Dharmarakṣa: {123a20} 前時四部聞其所説,而毀呰之,名此大士爲常被輕慢,建自大者,見此大士微妙神力、辯才、慧力、善權道力,皆來歸伏,敬宗爲友,聽聞經法(p)
{K.380.2} ṛddhi-bala-sthāma~
Kumārajīva: {L.51a9} (大)神通力